तिङन्तावली दृश्१

Roma

अप्रत्ययान्तधातु

लट्

कर्मणिएकद्विबहु
प्रथमदृश्यते दृश्येते दृश्यन्ते
मध्यमदृश्यसे दृश्येथे दृश्यध्वे
उत्तमदृश्ये दृश्यावहे दृश्यामहे


लङ्

कर्मणिएकद्विबहु
प्रथमअदृश्यत अदृश्येताम् अदृश्यन्त
मध्यमअदृश्यथाः अदृश्येथाम् अदृश्यध्वम्
उत्तमअदृश्ये अदृश्यावहि अदृश्यामहि


विधिलिङ्

कर्मणिएकद्विबहु
प्रथमदृश्येत दृश्येयाताम् दृश्येरन्
मध्यमदृश्येथाः दृश्येयाथाम् दृश्येध्वम्
उत्तमदृश्येय दृश्येवहि दृश्येमहि


लोट्

कर्मणिएकद्विबहु
प्रथमदृश्यताम् दृश्येताम् दृश्यन्ताम्
मध्यमदृश्यस्व दृश्येथाम् दृश्यध्वम्
उत्तमदृश्यै दृश्यावहै दृश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्यमद्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ
उत्तमद्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन्
मध्यमअद्रक्ष्यः अद्रक्ष्यतम् अद्रक्ष्यत
उत्तमअद्रक्ष्यम् अद्रक्ष्याव अद्रक्ष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रष्टा द्रष्टारौ द्रष्टारः
मध्यमद्रष्टासि द्रष्टास्थः द्रष्टास्थ
उत्तमद्रष्टास्मि द्रष्टास्वः द्रष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददर्श ददृशतुः ददृशुः
मध्यमददर्शिथ ददृशथुः ददृश
उत्तमददर्श ददृशिव ददृशिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअद्राक्षीत् अदीदृशत् अदर्शत् अद्राष्टाम् अदीदृशताम् अदर्शताम् अद्राक्षुः अदीदृशन् अदर्शन्
मध्यमअद्राक्षीः अदीदृशः अदर्शः अद्राष्टम् अदीदृशतम् अदर्शतम् अद्राष्ट अदीदृशत अदर्शत
उत्तमअद्राक्षम् अदीदृशम् अदर्शम् अद्राक्ष्व अदीदृशाव अदर्शाव अद्राक्ष्म अदीदृशाम अदर्शाम


कर्मणिएकद्विबहु
प्रथमअदर्शि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदृश्यात् दृश्यास्ताम् दृश्यासुः
मध्यमदृश्याः दृश्यास्तम् दृश्यास्त
उत्तमदृश्यासम् दृश्यास्व दृश्यास्म

कृदन्त

क्त
दृष्ट m. n. दृष्टा f.

क्तवतु
दृष्टवत् m. n. दृष्टवती f.

शानच् कर्मणि
दृश्यमान m. n. दृश्यमाना f.

लुडादेश पर
द्रक्ष्यत् m. n. द्रक्ष्यन्ती f.

यत्
द्रष्टव्य m. n. द्रष्टव्या f.

यत्
दृश्य m. n. दृश्या f.

अनीयर्
दर्शनीय m. n. दर्शनीया f.

यत्
दर्श्य m. n. दर्श्या f.

लिडादेश पर
ददृश्वस् m. n. ददृशुषी f.

लिडादेश पर
ददृशिवस् m. n. ददृशुषी f.

अव्यय

तुमुन्
द्रष्टुम्

क्त्वा
दृष्ट्वा

ल्यप्
॰दृश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदर्शयति दर्शयतः दर्शयन्ति
मध्यमदर्शयसि दर्शयथः दर्शयथ
उत्तमदर्शयामि दर्शयावः दर्शयामः


आत्मनेपदेएकद्विबहु
प्रथमदर्शयते दर्शयेते दर्शयन्ते
मध्यमदर्शयसे दर्शयेथे दर्शयध्वे
उत्तमदर्शये दर्शयावहे दर्शयामहे


कर्मणिएकद्विबहु
प्रथमदर्श्यते दर्श्येते दर्श्यन्ते
मध्यमदर्श्यसे दर्श्येथे दर्श्यध्वे
उत्तमदर्श्ये दर्श्यावहे दर्श्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदर्शयत् अदर्शयताम् अदर्शयन्
मध्यमअदर्शयः अदर्शयतम् अदर्शयत
उत्तमअदर्शयम् अदर्शयाव अदर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमअदर्शयत अदर्शयेताम् अदर्शयन्त
मध्यमअदर्शयथाः अदर्शयेथाम् अदर्शयध्वम्
उत्तमअदर्शये अदर्शयावहि अदर्शयामहि


कर्मणिएकद्विबहु
प्रथमअदर्श्यत अदर्श्येताम् अदर्श्यन्त
मध्यमअदर्श्यथाः अदर्श्येथाम् अदर्श्यध्वम्
उत्तमअदर्श्ये अदर्श्यावहि अदर्श्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदर्शयेत् दर्शयेताम् दर्शयेयुः
मध्यमदर्शयेः दर्शयेतम् दर्शयेत
उत्तमदर्शयेयम् दर्शयेव दर्शयेम


आत्मनेपदेएकद्विबहु
प्रथमदर्शयेत दर्शयेयाताम् दर्शयेरन्
मध्यमदर्शयेथाः दर्शयेयाथाम् दर्शयेध्वम्
उत्तमदर्शयेय दर्शयेवहि दर्शयेमहि


कर्मणिएकद्विबहु
प्रथमदर्श्येत दर्श्येयाताम् दर्श्येरन्
मध्यमदर्श्येथाः दर्श्येयाथाम् दर्श्येध्वम्
उत्तमदर्श्येय दर्श्येवहि दर्श्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदर्शयतु दर्शयताम् दर्शयन्तु
मध्यमदर्शय दर्शयतम् दर्शयत
उत्तमदर्शयानि दर्शयाव दर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमदर्शयताम् दर्शयेताम् दर्शयन्ताम्
मध्यमदर्शयस्व दर्शयेथाम् दर्शयध्वम्
उत्तमदर्शयै दर्शयावहै दर्शयामहै


कर्मणिएकद्विबहु
प्रथमदर्श्यताम् दर्श्येताम् दर्श्यन्ताम्
मध्यमदर्श्यस्व दर्श्येथाम् दर्श्यध्वम्
उत्तमदर्श्यै दर्श्यावहै दर्श्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्शयिष्यति दर्शयिष्यतः दर्शयिष्यन्ति
मध्यमदर्शयिष्यसि दर्शयिष्यथः दर्शयिष्यथ
उत्तमदर्शयिष्यामि दर्शयिष्यावः दर्शयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदर्शयिष्यते दर्शयिष्येते दर्शयिष्यन्ते
मध्यमदर्शयिष्यसे दर्शयिष्येथे दर्शयिष्यध्वे
उत्तमदर्शयिष्ये दर्शयिष्यावहे दर्शयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्शयिता दर्शयितारौ दर्शयितारः
मध्यमदर्शयितासि दर्शयितास्थः दर्शयितास्थ
उत्तमदर्शयितास्मि दर्शयितास्वः दर्शयितास्मः

कृदन्त

क्त
दर्शित m. n. दर्शिता f.

क्तवतु
दर्शितवत् m. n. दर्शितवती f.

शतृ
दर्शयत् m. n. दर्शयन्ती f.

शानच्
दर्शयमान m. n. दर्शयमाना f.

शानच् कर्मणि
दर्श्यमान m. n. दर्श्यमाना f.

लुडादेश पर
दर्शयिष्यत् m. n. दर्शयिष्यन्ती f.

लुडादेश आत्म
दर्शयिष्यमाण m. n. दर्शयिष्यमाणा f.

यत्
दर्श्य m. n. दर्श्या f.

अनीयर्
दर्शनीय m. n. दर्शनीया f.

तव्य
दर्शयितव्य m. n. दर्शयितव्या f.

अव्यय

तुमुन्
दर्शयितुम्

क्त्वा
दर्शयित्वा

ल्यप्
॰दर्श्य

लिट्
दर्शयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमदरीदृश्यते दरीदृश्येते दरीदृश्यन्ते
मध्यमदरीदृश्यसे दरीदृश्येथे दरीदृश्यध्वे
उत्तमदरीदृश्ये दरीदृश्यावहे दरीदृश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदरीदृश्यत अदरीदृश्येताम् अदरीदृश्यन्त
मध्यमअदरीदृश्यथाः अदरीदृश्येथाम् अदरीदृश्यध्वम्
उत्तमअदरीदृश्ये अदरीदृश्यावहि अदरीदृश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदरीदृश्येत दरीदृश्येयाताम् दरीदृश्येरन्
मध्यमदरीदृश्येथाः दरीदृश्येयाथाम् दरीदृश्येध्वम्
उत्तमदरीदृश्येय दरीदृश्येवहि दरीदृश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदरीदृश्यताम् दरीदृश्येताम् दरीदृश्यन्ताम्
मध्यमदरीदृश्यस्व दरीदृश्येथाम् दरीदृश्यध्वम्
उत्तमदरीदृश्यै दरीदृश्यावहै दरीदृश्यामहै

कृदन्त

शानच्
दरीदृश्यमान m. n. दरीदृश्यमाना f.

अव्यय

लिट्
दरीदृश्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमदिदृक्षति दिदृक्षतः दिदृक्षन्ति
मध्यमदिदृक्षसि दिदृक्षथः दिदृक्षथ
उत्तमदिदृक्षामि दिदृक्षावः दिदृक्षामः


आत्मनेपदेएकद्विबहु
प्रथमदिदृक्षते दिदृक्षेते दिदृक्षन्ते
मध्यमदिदृक्षसे दिदृक्षेथे दिदृक्षध्वे
उत्तमदिदृक्षे दिदृक्षावहे दिदृक्षामहे


कर्मणिएकद्विबहु
प्रथमदिदृक्ष्यते दिदृक्ष्येते दिदृक्ष्यन्ते
मध्यमदिदृक्ष्यसे दिदृक्ष्येथे दिदृक्ष्यध्वे
उत्तमदिदृक्ष्ये दिदृक्ष्यावहे दिदृक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिदृक्षत् अदिदृक्षताम् अदिदृक्षन्
मध्यमअदिदृक्षः अदिदृक्षतम् अदिदृक्षत
उत्तमअदिदृक्षम् अदिदृक्षाव अदिदृक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअदिदृक्षत अदिदृक्षेताम् अदिदृक्षन्त
मध्यमअदिदृक्षथाः अदिदृक्षेथाम् अदिदृक्षध्वम्
उत्तमअदिदृक्षे अदिदृक्षावहि अदिदृक्षामहि


कर्मणिएकद्विबहु
प्रथमअदिदृक्ष्यत अदिदृक्ष्येताम् अदिदृक्ष्यन्त
मध्यमअदिदृक्ष्यथाः अदिदृक्ष्येथाम् अदिदृक्ष्यध्वम्
उत्तमअदिदृक्ष्ये अदिदृक्ष्यावहि अदिदृक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिदृक्षेत् दिदृक्षेताम् दिदृक्षेयुः
मध्यमदिदृक्षेः दिदृक्षेतम् दिदृक्षेत
उत्तमदिदृक्षेयम् दिदृक्षेव दिदृक्षेम


आत्मनेपदेएकद्विबहु
प्रथमदिदृक्षेत दिदृक्षेयाताम् दिदृक्षेरन्
मध्यमदिदृक्षेथाः दिदृक्षेयाथाम् दिदृक्षेध्वम्
उत्तमदिदृक्षेय दिदृक्षेवहि दिदृक्षेमहि


कर्मणिएकद्विबहु
प्रथमदिदृक्ष्येत दिदृक्ष्येयाताम् दिदृक्ष्येरन्
मध्यमदिदृक्ष्येथाः दिदृक्ष्येयाथाम् दिदृक्ष्येध्वम्
उत्तमदिदृक्ष्येय दिदृक्ष्येवहि दिदृक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिदृक्षतु दिदृक्षताम् दिदृक्षन्तु
मध्यमदिदृक्ष दिदृक्षतम् दिदृक्षत
उत्तमदिदृक्षाणि दिदृक्षाव दिदृक्षाम


आत्मनेपदेएकद्विबहु
प्रथमदिदृक्षताम् दिदृक्षेताम् दिदृक्षन्ताम्
मध्यमदिदृक्षस्व दिदृक्षेथाम् दिदृक्षध्वम्
उत्तमदिदृक्षै दिदृक्षावहै दिदृक्षामहै


कर्मणिएकद्विबहु
प्रथमदिदृक्ष्यताम् दिदृक्ष्येताम् दिदृक्ष्यन्ताम्
मध्यमदिदृक्ष्यस्व दिदृक्ष्येथाम् दिदृक्ष्यध्वम्
उत्तमदिदृक्ष्यै दिदृक्ष्यावहै दिदृक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदिदृक्ष्यति दिदृक्ष्यतः दिदृक्ष्यन्ति
मध्यमदिदृक्ष्यसि दिदृक्ष्यथः दिदृक्ष्यथ
उत्तमदिदृक्ष्यामि दिदृक्ष्यावः दिदृक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदिदृक्ष्यते दिदृक्ष्येते दिदृक्ष्यन्ते
मध्यमदिदृक्ष्यसे दिदृक्ष्येथे दिदृक्ष्यध्वे
उत्तमदिदृक्ष्ये दिदृक्ष्यावहे दिदृक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिदृक्षिता दिदृक्षितारौ दिदृक्षितारः
मध्यमदिदृक्षितासि दिदृक्षितास्थः दिदृक्षितास्थ
उत्तमदिदृक्षितास्मि दिदृक्षितास्वः दिदृक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदिदृक्ष दिदिदृक्षतुः दिदिदृक्षुः
मध्यमदिदिदृक्षिथ दिदिदृक्षथुः दिदिदृक्ष
उत्तमदिदिदृक्ष दिदिदृक्षिव दिदिदृक्षिम


आत्मनेपदेएकद्विबहु
प्रथमदिदिदृक्षे दिदिदृक्षाते दिदिदृक्षिरे
मध्यमदिदिदृक्षिषे दिदिदृक्षाथे दिदिदृक्षिध्वे
उत्तमदिदिदृक्षे दिदिदृक्षिवहे दिदिदृक्षिमहे

कृदन्त

क्त
दिदृक्षित m. n. दिदृक्षिता f.

क्तवतु
दिदृक्षितवत् m. n. दिदृक्षितवती f.

शतृ
दिदृक्षत् m. n. दिदृक्षन्ती f.

शानच्
दिदृक्षमाण m. n. दिदृक्षमाणा f.

शानच् कर्मणि
दिदृक्ष्यमाण m. n. दिदृक्ष्यमाणा f.

लुडादेश पर
दिदृक्ष्यत् m. n. दिदृक्ष्यन्ती f.

अनीयर्
दिदृक्षणीय m. n. दिदृक्षणीया f.

यत्
दिदृक्ष्य m. n. दिदृक्ष्या f.

तव्य
दिदृक्षितव्य m. n. दिदृक्षितव्या f.

लिडादेश पर
दिदिदृक्ष्वस् m. n. दिदिदृक्षुषी f.

लिडादेश आत्म
दिदिदृक्षाण m. n. दिदिदृक्षाणा f.

अव्यय

तुमुन्
दिदृक्षितुम्

क्त्वा
दिदृक्षित्वा

ल्यप्
॰दिदृक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria