Declension table of ?didṛkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedidṛkṣyamāṇam didṛkṣyamāṇe didṛkṣyamāṇāni
Vocativedidṛkṣyamāṇa didṛkṣyamāṇe didṛkṣyamāṇāni
Accusativedidṛkṣyamāṇam didṛkṣyamāṇe didṛkṣyamāṇāni
Instrumentaldidṛkṣyamāṇena didṛkṣyamāṇābhyām didṛkṣyamāṇaiḥ
Dativedidṛkṣyamāṇāya didṛkṣyamāṇābhyām didṛkṣyamāṇebhyaḥ
Ablativedidṛkṣyamāṇāt didṛkṣyamāṇābhyām didṛkṣyamāṇebhyaḥ
Genitivedidṛkṣyamāṇasya didṛkṣyamāṇayoḥ didṛkṣyamāṇānām
Locativedidṛkṣyamāṇe didṛkṣyamāṇayoḥ didṛkṣyamāṇeṣu

Compound didṛkṣyamāṇa -

Adverb -didṛkṣyamāṇam -didṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria