Declension table of ?darśayamāna

Deva

NeuterSingularDualPlural
Nominativedarśayamānam darśayamāne darśayamānāni
Vocativedarśayamāna darśayamāne darśayamānāni
Accusativedarśayamānam darśayamāne darśayamānāni
Instrumentaldarśayamānena darśayamānābhyām darśayamānaiḥ
Dativedarśayamānāya darśayamānābhyām darśayamānebhyaḥ
Ablativedarśayamānāt darśayamānābhyām darśayamānebhyaḥ
Genitivedarśayamānasya darśayamānayoḥ darśayamānānām
Locativedarśayamāne darśayamānayoḥ darśayamāneṣu

Compound darśayamāna -

Adverb -darśayamānam -darśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria