Declension table of ?didṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativedidṛkṣitavyaḥ didṛkṣitavyau didṛkṣitavyāḥ
Vocativedidṛkṣitavya didṛkṣitavyau didṛkṣitavyāḥ
Accusativedidṛkṣitavyam didṛkṣitavyau didṛkṣitavyān
Instrumentaldidṛkṣitavyena didṛkṣitavyābhyām didṛkṣitavyaiḥ didṛkṣitavyebhiḥ
Dativedidṛkṣitavyāya didṛkṣitavyābhyām didṛkṣitavyebhyaḥ
Ablativedidṛkṣitavyāt didṛkṣitavyābhyām didṛkṣitavyebhyaḥ
Genitivedidṛkṣitavyasya didṛkṣitavyayoḥ didṛkṣitavyānām
Locativedidṛkṣitavye didṛkṣitavyayoḥ didṛkṣitavyeṣu

Compound didṛkṣitavya -

Adverb -didṛkṣitavyam -didṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria