Declension table of ?darīdṛśyamānā

Deva

FeminineSingularDualPlural
Nominativedarīdṛśyamānā darīdṛśyamāne darīdṛśyamānāḥ
Vocativedarīdṛśyamāne darīdṛśyamāne darīdṛśyamānāḥ
Accusativedarīdṛśyamānām darīdṛśyamāne darīdṛśyamānāḥ
Instrumentaldarīdṛśyamānayā darīdṛśyamānābhyām darīdṛśyamānābhiḥ
Dativedarīdṛśyamānāyai darīdṛśyamānābhyām darīdṛśyamānābhyaḥ
Ablativedarīdṛśyamānāyāḥ darīdṛśyamānābhyām darīdṛśyamānābhyaḥ
Genitivedarīdṛśyamānāyāḥ darīdṛśyamānayoḥ darīdṛśyamānānām
Locativedarīdṛśyamānāyām darīdṛśyamānayoḥ darīdṛśyamānāsu

Adverb -darīdṛśyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria