Declension table of ?didṛkṣita

Deva

MasculineSingularDualPlural
Nominativedidṛkṣitaḥ didṛkṣitau didṛkṣitāḥ
Vocativedidṛkṣita didṛkṣitau didṛkṣitāḥ
Accusativedidṛkṣitam didṛkṣitau didṛkṣitān
Instrumentaldidṛkṣitena didṛkṣitābhyām didṛkṣitaiḥ
Dativedidṛkṣitāya didṛkṣitābhyām didṛkṣitebhyaḥ
Ablativedidṛkṣitāt didṛkṣitābhyām didṛkṣitebhyaḥ
Genitivedidṛkṣitasya didṛkṣitayoḥ didṛkṣitānām
Locativedidṛkṣite didṛkṣitayoḥ didṛkṣiteṣu

Compound didṛkṣita -

Adverb -didṛkṣitam -didṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria