Declension table of ?darīdṛśyamāna

Deva

MasculineSingularDualPlural
Nominativedarīdṛśyamānaḥ darīdṛśyamānau darīdṛśyamānāḥ
Vocativedarīdṛśyamāna darīdṛśyamānau darīdṛśyamānāḥ
Accusativedarīdṛśyamānam darīdṛśyamānau darīdṛśyamānān
Instrumentaldarīdṛśyamānena darīdṛśyamānābhyām darīdṛśyamānaiḥ darīdṛśyamānebhiḥ
Dativedarīdṛśyamānāya darīdṛśyamānābhyām darīdṛśyamānebhyaḥ
Ablativedarīdṛśyamānāt darīdṛśyamānābhyām darīdṛśyamānebhyaḥ
Genitivedarīdṛśyamānasya darīdṛśyamānayoḥ darīdṛśyamānānām
Locativedarīdṛśyamāne darīdṛśyamānayoḥ darīdṛśyamāneṣu

Compound darīdṛśyamāna -

Adverb -darīdṛśyamānam -darīdṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria