Declension table of ?darśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedarśayiṣyantī darśayiṣyantyau darśayiṣyantyaḥ
Vocativedarśayiṣyanti darśayiṣyantyau darśayiṣyantyaḥ
Accusativedarśayiṣyantīm darśayiṣyantyau darśayiṣyantīḥ
Instrumentaldarśayiṣyantyā darśayiṣyantībhyām darśayiṣyantībhiḥ
Dativedarśayiṣyantyai darśayiṣyantībhyām darśayiṣyantībhyaḥ
Ablativedarśayiṣyantyāḥ darśayiṣyantībhyām darśayiṣyantībhyaḥ
Genitivedarśayiṣyantyāḥ darśayiṣyantyoḥ darśayiṣyantīnām
Locativedarśayiṣyantyām darśayiṣyantyoḥ darśayiṣyantīṣu

Compound darśayiṣyanti - darśayiṣyantī -

Adverb -darśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria