Declension table of ?didṛkṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | didṛkṣitavyā | didṛkṣitavye | didṛkṣitavyāḥ |
Vocative | didṛkṣitavye | didṛkṣitavye | didṛkṣitavyāḥ |
Accusative | didṛkṣitavyām | didṛkṣitavye | didṛkṣitavyāḥ |
Instrumental | didṛkṣitavyayā | didṛkṣitavyābhyām | didṛkṣitavyābhiḥ |
Dative | didṛkṣitavyāyai | didṛkṣitavyābhyām | didṛkṣitavyābhyaḥ |
Ablative | didṛkṣitavyāyāḥ | didṛkṣitavyābhyām | didṛkṣitavyābhyaḥ |
Genitive | didṛkṣitavyāyāḥ | didṛkṣitavyayoḥ | didṛkṣitavyānām |
Locative | didṛkṣitavyāyām | didṛkṣitavyayoḥ | didṛkṣitavyāsu |