Declension table of ?didṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣitavyā didṛkṣitavye didṛkṣitavyāḥ
Vocativedidṛkṣitavye didṛkṣitavye didṛkṣitavyāḥ
Accusativedidṛkṣitavyām didṛkṣitavye didṛkṣitavyāḥ
Instrumentaldidṛkṣitavyayā didṛkṣitavyābhyām didṛkṣitavyābhiḥ
Dativedidṛkṣitavyāyai didṛkṣitavyābhyām didṛkṣitavyābhyaḥ
Ablativedidṛkṣitavyāyāḥ didṛkṣitavyābhyām didṛkṣitavyābhyaḥ
Genitivedidṛkṣitavyāyāḥ didṛkṣitavyayoḥ didṛkṣitavyānām
Locativedidṛkṣitavyāyām didṛkṣitavyayoḥ didṛkṣitavyāsu

Adverb -didṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria