Declension table of ?dadṛśivas

Deva

NeuterSingularDualPlural
Nominativedadṛśivat dadṛśuṣī dadṛśivāṃsi
Vocativedadṛśivat dadṛśuṣī dadṛśivāṃsi
Accusativedadṛśivat dadṛśuṣī dadṛśivāṃsi
Instrumentaldadṛśuṣā dadṛśivadbhyām dadṛśivadbhiḥ
Dativedadṛśuṣe dadṛśivadbhyām dadṛśivadbhyaḥ
Ablativedadṛśuṣaḥ dadṛśivadbhyām dadṛśivadbhyaḥ
Genitivedadṛśuṣaḥ dadṛśuṣoḥ dadṛśuṣām
Locativedadṛśuṣi dadṛśuṣoḥ dadṛśivatsu

Compound dadṛśivat -

Adverb -dadṛśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria