Declension table of ?didṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣyamāṇā didṛkṣyamāṇe didṛkṣyamāṇāḥ
Vocativedidṛkṣyamāṇe didṛkṣyamāṇe didṛkṣyamāṇāḥ
Accusativedidṛkṣyamāṇām didṛkṣyamāṇe didṛkṣyamāṇāḥ
Instrumentaldidṛkṣyamāṇayā didṛkṣyamāṇābhyām didṛkṣyamāṇābhiḥ
Dativedidṛkṣyamāṇāyai didṛkṣyamāṇābhyām didṛkṣyamāṇābhyaḥ
Ablativedidṛkṣyamāṇāyāḥ didṛkṣyamāṇābhyām didṛkṣyamāṇābhyaḥ
Genitivedidṛkṣyamāṇāyāḥ didṛkṣyamāṇayoḥ didṛkṣyamāṇānām
Locativedidṛkṣyamāṇāyām didṛkṣyamāṇayoḥ didṛkṣyamāṇāsu

Adverb -didṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria