Declension table of ?didṛkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedidṛkṣaṇīyaḥ didṛkṣaṇīyau didṛkṣaṇīyāḥ
Vocativedidṛkṣaṇīya didṛkṣaṇīyau didṛkṣaṇīyāḥ
Accusativedidṛkṣaṇīyam didṛkṣaṇīyau didṛkṣaṇīyān
Instrumentaldidṛkṣaṇīyena didṛkṣaṇīyābhyām didṛkṣaṇīyaiḥ didṛkṣaṇīyebhiḥ
Dativedidṛkṣaṇīyāya didṛkṣaṇīyābhyām didṛkṣaṇīyebhyaḥ
Ablativedidṛkṣaṇīyāt didṛkṣaṇīyābhyām didṛkṣaṇīyebhyaḥ
Genitivedidṛkṣaṇīyasya didṛkṣaṇīyayoḥ didṛkṣaṇīyānām
Locativedidṛkṣaṇīye didṛkṣaṇīyayoḥ didṛkṣaṇīyeṣu

Compound didṛkṣaṇīya -

Adverb -didṛkṣaṇīyam -didṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria