Declension table of ?didṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativedidṛkṣitavān didṛkṣitavantau didṛkṣitavantaḥ
Vocativedidṛkṣitavan didṛkṣitavantau didṛkṣitavantaḥ
Accusativedidṛkṣitavantam didṛkṣitavantau didṛkṣitavataḥ
Instrumentaldidṛkṣitavatā didṛkṣitavadbhyām didṛkṣitavadbhiḥ
Dativedidṛkṣitavate didṛkṣitavadbhyām didṛkṣitavadbhyaḥ
Ablativedidṛkṣitavataḥ didṛkṣitavadbhyām didṛkṣitavadbhyaḥ
Genitivedidṛkṣitavataḥ didṛkṣitavatoḥ didṛkṣitavatām
Locativedidṛkṣitavati didṛkṣitavatoḥ didṛkṣitavatsu

Compound didṛkṣitavat -

Adverb -didṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria