Declension table of ?darśayamāna

Deva

MasculineSingularDualPlural
Nominativedarśayamānaḥ darśayamānau darśayamānāḥ
Vocativedarśayamāna darśayamānau darśayamānāḥ
Accusativedarśayamānam darśayamānau darśayamānān
Instrumentaldarśayamānena darśayamānābhyām darśayamānaiḥ
Dativedarśayamānāya darśayamānābhyām darśayamānebhyaḥ
Ablativedarśayamānāt darśayamānābhyām darśayamānebhyaḥ
Genitivedarśayamānasya darśayamānayoḥ darśayamānānām
Locativedarśayamāne darśayamānayoḥ darśayamāneṣu

Compound darśayamāna -

Adverb -darśayamānam -darśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria