Declension table of ?darśitavatī

Deva

FeminineSingularDualPlural
Nominativedarśitavatī darśitavatyau darśitavatyaḥ
Vocativedarśitavati darśitavatyau darśitavatyaḥ
Accusativedarśitavatīm darśitavatyau darśitavatīḥ
Instrumentaldarśitavatyā darśitavatībhyām darśitavatībhiḥ
Dativedarśitavatyai darśitavatībhyām darśitavatībhyaḥ
Ablativedarśitavatyāḥ darśitavatībhyām darśitavatībhyaḥ
Genitivedarśitavatyāḥ darśitavatyoḥ darśitavatīnām
Locativedarśitavatyām darśitavatyoḥ darśitavatīṣu

Compound darśitavati - darśitavatī -

Adverb -darśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria