Declension table of ?darśayiṣyat

Deva

MasculineSingularDualPlural
Nominativedarśayiṣyan darśayiṣyantau darśayiṣyantaḥ
Vocativedarśayiṣyan darśayiṣyantau darśayiṣyantaḥ
Accusativedarśayiṣyantam darśayiṣyantau darśayiṣyataḥ
Instrumentaldarśayiṣyatā darśayiṣyadbhyām darśayiṣyadbhiḥ
Dativedarśayiṣyate darśayiṣyadbhyām darśayiṣyadbhyaḥ
Ablativedarśayiṣyataḥ darśayiṣyadbhyām darśayiṣyadbhyaḥ
Genitivedarśayiṣyataḥ darśayiṣyatoḥ darśayiṣyatām
Locativedarśayiṣyati darśayiṣyatoḥ darśayiṣyatsu

Compound darśayiṣyat -

Adverb -darśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria