Declension table of ?didṛkṣitā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣitā didṛkṣite didṛkṣitāḥ
Vocativedidṛkṣite didṛkṣite didṛkṣitāḥ
Accusativedidṛkṣitām didṛkṣite didṛkṣitāḥ
Instrumentaldidṛkṣitayā didṛkṣitābhyām didṛkṣitābhiḥ
Dativedidṛkṣitāyai didṛkṣitābhyām didṛkṣitābhyaḥ
Ablativedidṛkṣitāyāḥ didṛkṣitābhyām didṛkṣitābhyaḥ
Genitivedidṛkṣitāyāḥ didṛkṣitayoḥ didṛkṣitānām
Locativedidṛkṣitāyām didṛkṣitayoḥ didṛkṣitāsu

Adverb -didṛkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria