Declension table of ?didṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativedidṛkṣitavyam didṛkṣitavye didṛkṣitavyāni
Vocativedidṛkṣitavya didṛkṣitavye didṛkṣitavyāni
Accusativedidṛkṣitavyam didṛkṣitavye didṛkṣitavyāni
Instrumentaldidṛkṣitavyena didṛkṣitavyābhyām didṛkṣitavyaiḥ
Dativedidṛkṣitavyāya didṛkṣitavyābhyām didṛkṣitavyebhyaḥ
Ablativedidṛkṣitavyāt didṛkṣitavyābhyām didṛkṣitavyebhyaḥ
Genitivedidṛkṣitavyasya didṛkṣitavyayoḥ didṛkṣitavyānām
Locativedidṛkṣitavye didṛkṣitavyayoḥ didṛkṣitavyeṣu

Compound didṛkṣitavya -

Adverb -didṛkṣitavyam -didṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria