Declension table of ?didṛkṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | didṛkṣaṇīyam | didṛkṣaṇīye | didṛkṣaṇīyāni |
Vocative | didṛkṣaṇīya | didṛkṣaṇīye | didṛkṣaṇīyāni |
Accusative | didṛkṣaṇīyam | didṛkṣaṇīye | didṛkṣaṇīyāni |
Instrumental | didṛkṣaṇīyena | didṛkṣaṇīyābhyām | didṛkṣaṇīyaiḥ |
Dative | didṛkṣaṇīyāya | didṛkṣaṇīyābhyām | didṛkṣaṇīyebhyaḥ |
Ablative | didṛkṣaṇīyāt | didṛkṣaṇīyābhyām | didṛkṣaṇīyebhyaḥ |
Genitive | didṛkṣaṇīyasya | didṛkṣaṇīyayoḥ | didṛkṣaṇīyānām |
Locative | didṛkṣaṇīye | didṛkṣaṇīyayoḥ | didṛkṣaṇīyeṣu |