Declension table of ?didṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedidṛkṣaṇīyam didṛkṣaṇīye didṛkṣaṇīyāni
Vocativedidṛkṣaṇīya didṛkṣaṇīye didṛkṣaṇīyāni
Accusativedidṛkṣaṇīyam didṛkṣaṇīye didṛkṣaṇīyāni
Instrumentaldidṛkṣaṇīyena didṛkṣaṇīyābhyām didṛkṣaṇīyaiḥ
Dativedidṛkṣaṇīyāya didṛkṣaṇīyābhyām didṛkṣaṇīyebhyaḥ
Ablativedidṛkṣaṇīyāt didṛkṣaṇīyābhyām didṛkṣaṇīyebhyaḥ
Genitivedidṛkṣaṇīyasya didṛkṣaṇīyayoḥ didṛkṣaṇīyānām
Locativedidṛkṣaṇīye didṛkṣaṇīyayoḥ didṛkṣaṇīyeṣu

Compound didṛkṣaṇīya -

Adverb -didṛkṣaṇīyam -didṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria