Declension table of ?darśita

Deva

NeuterSingularDualPlural
Nominativedarśitam darśite darśitāni
Vocativedarśita darśite darśitāni
Accusativedarśitam darśite darśitāni
Instrumentaldarśitena darśitābhyām darśitaiḥ
Dativedarśitāya darśitābhyām darśitebhyaḥ
Ablativedarśitāt darśitābhyām darśitebhyaḥ
Genitivedarśitasya darśitayoḥ darśitānām
Locativedarśite darśitayoḥ darśiteṣu

Compound darśita -

Adverb -darśitam -darśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria