Conjugation tables of laṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlaṣyāmi laṣyāvaḥ laṣyāmaḥ
Secondlaṣyasi laṣyathaḥ laṣyatha
Thirdlaṣyati laṣyataḥ laṣyanti


MiddleSingularDualPlural
Firstlaṣye laṣyāvahe laṣyāmahe
Secondlaṣyase laṣyethe laṣyadhve
Thirdlaṣyate laṣyete laṣyante


PassiveSingularDualPlural
Firstlaṣye laṣyāvahe laṣyāmahe
Secondlaṣyase laṣyethe laṣyadhve
Thirdlaṣyate laṣyete laṣyante


Imperfect

ActiveSingularDualPlural
Firstalaṣyam alaṣyāva alaṣyāma
Secondalaṣyaḥ alaṣyatam alaṣyata
Thirdalaṣyat alaṣyatām alaṣyan


MiddleSingularDualPlural
Firstalaṣye alaṣyāvahi alaṣyāmahi
Secondalaṣyathāḥ alaṣyethām alaṣyadhvam
Thirdalaṣyata alaṣyetām alaṣyanta


PassiveSingularDualPlural
Firstalaṣye alaṣyāvahi alaṣyāmahi
Secondalaṣyathāḥ alaṣyethām alaṣyadhvam
Thirdalaṣyata alaṣyetām alaṣyanta


Optative

ActiveSingularDualPlural
Firstlaṣyeyam laṣyeva laṣyema
Secondlaṣyeḥ laṣyetam laṣyeta
Thirdlaṣyet laṣyetām laṣyeyuḥ


MiddleSingularDualPlural
Firstlaṣyeya laṣyevahi laṣyemahi
Secondlaṣyethāḥ laṣyeyāthām laṣyedhvam
Thirdlaṣyeta laṣyeyātām laṣyeran


PassiveSingularDualPlural
Firstlaṣyeya laṣyevahi laṣyemahi
Secondlaṣyethāḥ laṣyeyāthām laṣyedhvam
Thirdlaṣyeta laṣyeyātām laṣyeran


Imperative

ActiveSingularDualPlural
Firstlaṣyāṇi laṣyāva laṣyāma
Secondlaṣya laṣyatam laṣyata
Thirdlaṣyatu laṣyatām laṣyantu


MiddleSingularDualPlural
Firstlaṣyai laṣyāvahai laṣyāmahai
Secondlaṣyasva laṣyethām laṣyadhvam
Thirdlaṣyatām laṣyetām laṣyantām


PassiveSingularDualPlural
Firstlaṣyai laṣyāvahai laṣyāmahai
Secondlaṣyasva laṣyethām laṣyadhvam
Thirdlaṣyatām laṣyetām laṣyantām


Future

ActiveSingularDualPlural
Firstlaṣiṣyāmi laṣiṣyāvaḥ laṣiṣyāmaḥ
Secondlaṣiṣyasi laṣiṣyathaḥ laṣiṣyatha
Thirdlaṣiṣyati laṣiṣyataḥ laṣiṣyanti


MiddleSingularDualPlural
Firstlaṣiṣye laṣiṣyāvahe laṣiṣyāmahe
Secondlaṣiṣyase laṣiṣyethe laṣiṣyadhve
Thirdlaṣiṣyate laṣiṣyete laṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlaṣitāsmi laṣitāsvaḥ laṣitāsmaḥ
Secondlaṣitāsi laṣitāsthaḥ laṣitāstha
Thirdlaṣitā laṣitārau laṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalāṣa lalaṣa leṣiva leṣima
Secondleṣitha lalaṣṭha leṣathuḥ leṣa
Thirdlalāṣa leṣatuḥ leṣuḥ


MiddleSingularDualPlural
Firstleṣe leṣivahe leṣimahe
Secondleṣiṣe leṣāthe leṣidhve
Thirdleṣe leṣāte leṣire


Benedictive

ActiveSingularDualPlural
Firstlaṣyāsam laṣyāsva laṣyāsma
Secondlaṣyāḥ laṣyāstam laṣyāsta
Thirdlaṣyāt laṣyāstām laṣyāsuḥ

Participles

Past Passive Participle
laṣita m. n. laṣitā f.

Past Active Participle
laṣitavat m. n. laṣitavatī f.

Present Active Participle
laṣyat m. n. laṣyantī f.

Present Middle Participle
laṣyamāṇa m. n. laṣyamāṇā f.

Present Passive Participle
laṣyamāṇa m. n. laṣyamāṇā f.

Future Active Participle
laṣiṣyat m. n. laṣiṣyantī f.

Future Middle Participle
laṣiṣyamāṇa m. n. laṣiṣyamāṇā f.

Future Passive Participle
laṣitavya m. n. laṣitavyā f.

Future Passive Participle
lāṣya m. n. lāṣyā f.

Future Passive Participle
laṣaṇīya m. n. laṣaṇīyā f.

Perfect Active Participle
leṣivas m. n. leṣuṣī f.

Perfect Middle Participle
leṣāṇa m. n. leṣāṇā f.

Indeclinable forms

Infinitive
laṣitum

Absolutive
laṣitvā

Absolutive
-laṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlāṣayāmi lāṣayāvaḥ lāṣayāmaḥ
Secondlāṣayasi lāṣayathaḥ lāṣayatha
Thirdlāṣayati lāṣayataḥ lāṣayanti


MiddleSingularDualPlural
Firstlāṣaye lāṣayāvahe lāṣayāmahe
Secondlāṣayase lāṣayethe lāṣayadhve
Thirdlāṣayate lāṣayete lāṣayante


PassiveSingularDualPlural
Firstlāṣye lāṣyāvahe lāṣyāmahe
Secondlāṣyase lāṣyethe lāṣyadhve
Thirdlāṣyate lāṣyete lāṣyante


Imperfect

ActiveSingularDualPlural
Firstalāṣayam alāṣayāva alāṣayāma
Secondalāṣayaḥ alāṣayatam alāṣayata
Thirdalāṣayat alāṣayatām alāṣayan


MiddleSingularDualPlural
Firstalāṣaye alāṣayāvahi alāṣayāmahi
Secondalāṣayathāḥ alāṣayethām alāṣayadhvam
Thirdalāṣayata alāṣayetām alāṣayanta


PassiveSingularDualPlural
Firstalāṣye alāṣyāvahi alāṣyāmahi
Secondalāṣyathāḥ alāṣyethām alāṣyadhvam
Thirdalāṣyata alāṣyetām alāṣyanta


Optative

ActiveSingularDualPlural
Firstlāṣayeyam lāṣayeva lāṣayema
Secondlāṣayeḥ lāṣayetam lāṣayeta
Thirdlāṣayet lāṣayetām lāṣayeyuḥ


MiddleSingularDualPlural
Firstlāṣayeya lāṣayevahi lāṣayemahi
Secondlāṣayethāḥ lāṣayeyāthām lāṣayedhvam
Thirdlāṣayeta lāṣayeyātām lāṣayeran


PassiveSingularDualPlural
Firstlāṣyeya lāṣyevahi lāṣyemahi
Secondlāṣyethāḥ lāṣyeyāthām lāṣyedhvam
Thirdlāṣyeta lāṣyeyātām lāṣyeran


Imperative

ActiveSingularDualPlural
Firstlāṣayāṇi lāṣayāva lāṣayāma
Secondlāṣaya lāṣayatam lāṣayata
Thirdlāṣayatu lāṣayatām lāṣayantu


MiddleSingularDualPlural
Firstlāṣayai lāṣayāvahai lāṣayāmahai
Secondlāṣayasva lāṣayethām lāṣayadhvam
Thirdlāṣayatām lāṣayetām lāṣayantām


PassiveSingularDualPlural
Firstlāṣyai lāṣyāvahai lāṣyāmahai
Secondlāṣyasva lāṣyethām lāṣyadhvam
Thirdlāṣyatām lāṣyetām lāṣyantām


Future

ActiveSingularDualPlural
Firstlāṣayiṣyāmi lāṣayiṣyāvaḥ lāṣayiṣyāmaḥ
Secondlāṣayiṣyasi lāṣayiṣyathaḥ lāṣayiṣyatha
Thirdlāṣayiṣyati lāṣayiṣyataḥ lāṣayiṣyanti


MiddleSingularDualPlural
Firstlāṣayiṣye lāṣayiṣyāvahe lāṣayiṣyāmahe
Secondlāṣayiṣyase lāṣayiṣyethe lāṣayiṣyadhve
Thirdlāṣayiṣyate lāṣayiṣyete lāṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlāṣayitāsmi lāṣayitāsvaḥ lāṣayitāsmaḥ
Secondlāṣayitāsi lāṣayitāsthaḥ lāṣayitāstha
Thirdlāṣayitā lāṣayitārau lāṣayitāraḥ

Participles

Past Passive Participle
lāṣita m. n. lāṣitā f.

Past Active Participle
lāṣitavat m. n. lāṣitavatī f.

Present Active Participle
lāṣayat m. n. lāṣayantī f.

Present Middle Participle
lāṣayamāṇa m. n. lāṣayamāṇā f.

Present Passive Participle
lāṣyamāṇa m. n. lāṣyamāṇā f.

Future Active Participle
lāṣayiṣyat m. n. lāṣayiṣyantī f.

Future Middle Participle
lāṣayiṣyamāṇa m. n. lāṣayiṣyamāṇā f.

Future Passive Participle
lāṣya m. n. lāṣyā f.

Future Passive Participle
lāṣaṇīya m. n. lāṣaṇīyā f.

Future Passive Participle
lāṣayitavya m. n. lāṣayitavyā f.

Indeclinable forms

Infinitive
lāṣayitum

Absolutive
lāṣayitvā

Absolutive
-lāṣya

Periphrastic Perfect
lāṣayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstlālaṣye lālaṣyāvahe lālaṣyāmahe
Secondlālaṣyase lālaṣyethe lālaṣyadhve
Thirdlālaṣyate lālaṣyete lālaṣyante


Imperfect

MiddleSingularDualPlural
Firstalālaṣye alālaṣyāvahi alālaṣyāmahi
Secondalālaṣyathāḥ alālaṣyethām alālaṣyadhvam
Thirdalālaṣyata alālaṣyetām alālaṣyanta


Optative

MiddleSingularDualPlural
Firstlālaṣyeya lālaṣyevahi lālaṣyemahi
Secondlālaṣyethāḥ lālaṣyeyāthām lālaṣyedhvam
Thirdlālaṣyeta lālaṣyeyātām lālaṣyeran


Imperative

MiddleSingularDualPlural
Firstlālaṣyai lālaṣyāvahai lālaṣyāmahai
Secondlālaṣyasva lālaṣyethām lālaṣyadhvam
Thirdlālaṣyatām lālaṣyetām lālaṣyantām

Participles

Present Middle Participle
lālaṣyamāṇa m. n. lālaṣyamāṇā f.

Indeclinable forms

Periphrastic Perfect
lālaṣyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstlilaṣiṣāmi lilaṣiṣāvaḥ lilaṣiṣāmaḥ
Secondlilaṣiṣasi lilaṣiṣathaḥ lilaṣiṣatha
Thirdlilaṣiṣati lilaṣiṣataḥ lilaṣiṣanti


PassiveSingularDualPlural
Firstlilaṣiṣye lilaṣiṣyāvahe lilaṣiṣyāmahe
Secondlilaṣiṣyase lilaṣiṣyethe lilaṣiṣyadhve
Thirdlilaṣiṣyate lilaṣiṣyete lilaṣiṣyante


Imperfect

ActiveSingularDualPlural
Firstalilaṣiṣam alilaṣiṣāva alilaṣiṣāma
Secondalilaṣiṣaḥ alilaṣiṣatam alilaṣiṣata
Thirdalilaṣiṣat alilaṣiṣatām alilaṣiṣan


PassiveSingularDualPlural
Firstalilaṣiṣye alilaṣiṣyāvahi alilaṣiṣyāmahi
Secondalilaṣiṣyathāḥ alilaṣiṣyethām alilaṣiṣyadhvam
Thirdalilaṣiṣyata alilaṣiṣyetām alilaṣiṣyanta


Optative

ActiveSingularDualPlural
Firstlilaṣiṣeyam lilaṣiṣeva lilaṣiṣema
Secondlilaṣiṣeḥ lilaṣiṣetam lilaṣiṣeta
Thirdlilaṣiṣet lilaṣiṣetām lilaṣiṣeyuḥ


PassiveSingularDualPlural
Firstlilaṣiṣyeya lilaṣiṣyevahi lilaṣiṣyemahi
Secondlilaṣiṣyethāḥ lilaṣiṣyeyāthām lilaṣiṣyedhvam
Thirdlilaṣiṣyeta lilaṣiṣyeyātām lilaṣiṣyeran


Imperative

ActiveSingularDualPlural
Firstlilaṣiṣāṇi lilaṣiṣāva lilaṣiṣāma
Secondlilaṣiṣa lilaṣiṣatam lilaṣiṣata
Thirdlilaṣiṣatu lilaṣiṣatām lilaṣiṣantu


PassiveSingularDualPlural
Firstlilaṣiṣyai lilaṣiṣyāvahai lilaṣiṣyāmahai
Secondlilaṣiṣyasva lilaṣiṣyethām lilaṣiṣyadhvam
Thirdlilaṣiṣyatām lilaṣiṣyetām lilaṣiṣyantām


Future

ActiveSingularDualPlural
Firstlilaṣiṣyāmi lilaṣiṣyāvaḥ lilaṣiṣyāmaḥ
Secondlilaṣiṣyasi lilaṣiṣyathaḥ lilaṣiṣyatha
Thirdlilaṣiṣyati lilaṣiṣyataḥ lilaṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstlilaṣiṣitāsmi lilaṣiṣitāsvaḥ lilaṣiṣitāsmaḥ
Secondlilaṣiṣitāsi lilaṣiṣitāsthaḥ lilaṣiṣitāstha
Thirdlilaṣiṣitā lilaṣiṣitārau lilaṣiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstlililaṣiṣa lililaṣiṣiva lililaṣiṣima
Secondlililaṣiṣitha lililaṣiṣathuḥ lililaṣiṣa
Thirdlililaṣiṣa lililaṣiṣatuḥ lililaṣiṣuḥ

Participles

Past Passive Participle
lilaṣiṣita m. n. lilaṣiṣitā f.

Past Active Participle
lilaṣiṣitavat m. n. lilaṣiṣitavatī f.

Present Active Participle
lilaṣiṣat m. n. lilaṣiṣantī f.

Present Passive Participle
lilaṣiṣyamāṇa m. n. lilaṣiṣyamāṇā f.

Future Active Participle
lilaṣiṣyat m. n. lilaṣiṣyantī f.

Future Passive Participle
lilaṣiṣaṇīya m. n. lilaṣiṣaṇīyā f.

Future Passive Participle
lilaṣiṣya m. n. lilaṣiṣyā f.

Future Passive Participle
lilaṣiṣitavya m. n. lilaṣiṣitavyā f.

Perfect Active Participle
lililaṣiṣvas m. n. lililaṣiṣuṣī f.

Indeclinable forms

Infinitive
lilaṣiṣitum

Absolutive
lilaṣiṣitvā

Absolutive
-lilaṣiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria