Declension table of ?lāṣayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayitavyaḥ | lāṣayitavyau | lāṣayitavyāḥ |
Vocative | lāṣayitavya | lāṣayitavyau | lāṣayitavyāḥ |
Accusative | lāṣayitavyam | lāṣayitavyau | lāṣayitavyān |
Instrumental | lāṣayitavyena | lāṣayitavyābhyām | lāṣayitavyaiḥ lāṣayitavyebhiḥ |
Dative | lāṣayitavyāya | lāṣayitavyābhyām | lāṣayitavyebhyaḥ |
Ablative | lāṣayitavyāt | lāṣayitavyābhyām | lāṣayitavyebhyaḥ |
Genitive | lāṣayitavyasya | lāṣayitavyayoḥ | lāṣayitavyānām |
Locative | lāṣayitavye | lāṣayitavyayoḥ | lāṣayitavyeṣu |