Declension table of ?lāṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣaṇīyā | lāṣaṇīye | lāṣaṇīyāḥ |
Vocative | lāṣaṇīye | lāṣaṇīye | lāṣaṇīyāḥ |
Accusative | lāṣaṇīyām | lāṣaṇīye | lāṣaṇīyāḥ |
Instrumental | lāṣaṇīyayā | lāṣaṇīyābhyām | lāṣaṇīyābhiḥ |
Dative | lāṣaṇīyāyai | lāṣaṇīyābhyām | lāṣaṇīyābhyaḥ |
Ablative | lāṣaṇīyāyāḥ | lāṣaṇīyābhyām | lāṣaṇīyābhyaḥ |
Genitive | lāṣaṇīyāyāḥ | lāṣaṇīyayoḥ | lāṣaṇīyānām |
Locative | lāṣaṇīyāyām | lāṣaṇīyayoḥ | lāṣaṇīyāsu |