Declension table of ?lāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativelāṣaṇīyā lāṣaṇīye lāṣaṇīyāḥ
Vocativelāṣaṇīye lāṣaṇīye lāṣaṇīyāḥ
Accusativelāṣaṇīyām lāṣaṇīye lāṣaṇīyāḥ
Instrumentallāṣaṇīyayā lāṣaṇīyābhyām lāṣaṇīyābhiḥ
Dativelāṣaṇīyāyai lāṣaṇīyābhyām lāṣaṇīyābhyaḥ
Ablativelāṣaṇīyāyāḥ lāṣaṇīyābhyām lāṣaṇīyābhyaḥ
Genitivelāṣaṇīyāyāḥ lāṣaṇīyayoḥ lāṣaṇīyānām
Locativelāṣaṇīyāyām lāṣaṇīyayoḥ lāṣaṇīyāsu

Adverb -lāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria