Declension table of ?laṣitavya

Deva

MasculineSingularDualPlural
Nominativelaṣitavyaḥ laṣitavyau laṣitavyāḥ
Vocativelaṣitavya laṣitavyau laṣitavyāḥ
Accusativelaṣitavyam laṣitavyau laṣitavyān
Instrumentallaṣitavyena laṣitavyābhyām laṣitavyaiḥ laṣitavyebhiḥ
Dativelaṣitavyāya laṣitavyābhyām laṣitavyebhyaḥ
Ablativelaṣitavyāt laṣitavyābhyām laṣitavyebhyaḥ
Genitivelaṣitavyasya laṣitavyayoḥ laṣitavyānām
Locativelaṣitavye laṣitavyayoḥ laṣitavyeṣu

Compound laṣitavya -

Adverb -laṣitavyam -laṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria