Declension table of ?lilaṣiṣat

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣat lilaṣiṣantī lilaṣiṣatī lilaṣiṣanti
Vocativelilaṣiṣat lilaṣiṣantī lilaṣiṣatī lilaṣiṣanti
Accusativelilaṣiṣat lilaṣiṣantī lilaṣiṣatī lilaṣiṣanti
Instrumentallilaṣiṣatā lilaṣiṣadbhyām lilaṣiṣadbhiḥ
Dativelilaṣiṣate lilaṣiṣadbhyām lilaṣiṣadbhyaḥ
Ablativelilaṣiṣataḥ lilaṣiṣadbhyām lilaṣiṣadbhyaḥ
Genitivelilaṣiṣataḥ lilaṣiṣatoḥ lilaṣiṣatām
Locativelilaṣiṣati lilaṣiṣatoḥ lilaṣiṣatsu

Adverb -lilaṣiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria