Declension table of ?laṣiṣyat

Deva

MasculineSingularDualPlural
Nominativelaṣiṣyan laṣiṣyantau laṣiṣyantaḥ
Vocativelaṣiṣyan laṣiṣyantau laṣiṣyantaḥ
Accusativelaṣiṣyantam laṣiṣyantau laṣiṣyataḥ
Instrumentallaṣiṣyatā laṣiṣyadbhyām laṣiṣyadbhiḥ
Dativelaṣiṣyate laṣiṣyadbhyām laṣiṣyadbhyaḥ
Ablativelaṣiṣyataḥ laṣiṣyadbhyām laṣiṣyadbhyaḥ
Genitivelaṣiṣyataḥ laṣiṣyatoḥ laṣiṣyatām
Locativelaṣiṣyati laṣiṣyatoḥ laṣiṣyatsu

Compound laṣiṣyat -

Adverb -laṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria