Declension table of ?laṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṣiṣyan | laṣiṣyantau | laṣiṣyantaḥ |
Vocative | laṣiṣyan | laṣiṣyantau | laṣiṣyantaḥ |
Accusative | laṣiṣyantam | laṣiṣyantau | laṣiṣyataḥ |
Instrumental | laṣiṣyatā | laṣiṣyadbhyām | laṣiṣyadbhiḥ |
Dative | laṣiṣyate | laṣiṣyadbhyām | laṣiṣyadbhyaḥ |
Ablative | laṣiṣyataḥ | laṣiṣyadbhyām | laṣiṣyadbhyaḥ |
Genitive | laṣiṣyataḥ | laṣiṣyatoḥ | laṣiṣyatām |
Locative | laṣiṣyati | laṣiṣyatoḥ | laṣiṣyatsu |