Declension table of ?lāṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāṣyamāṇā lāṣyamāṇe lāṣyamāṇāḥ
Vocativelāṣyamāṇe lāṣyamāṇe lāṣyamāṇāḥ
Accusativelāṣyamāṇām lāṣyamāṇe lāṣyamāṇāḥ
Instrumentallāṣyamāṇayā lāṣyamāṇābhyām lāṣyamāṇābhiḥ
Dativelāṣyamāṇāyai lāṣyamāṇābhyām lāṣyamāṇābhyaḥ
Ablativelāṣyamāṇāyāḥ lāṣyamāṇābhyām lāṣyamāṇābhyaḥ
Genitivelāṣyamāṇāyāḥ lāṣyamāṇayoḥ lāṣyamāṇānām
Locativelāṣyamāṇāyām lāṣyamāṇayoḥ lāṣyamāṇāsu

Adverb -lāṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria