Declension table of ?lāṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāṣayiṣyamāṇā lāṣayiṣyamāṇe lāṣayiṣyamāṇāḥ
Vocativelāṣayiṣyamāṇe lāṣayiṣyamāṇe lāṣayiṣyamāṇāḥ
Accusativelāṣayiṣyamāṇām lāṣayiṣyamāṇe lāṣayiṣyamāṇāḥ
Instrumentallāṣayiṣyamāṇayā lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇābhiḥ
Dativelāṣayiṣyamāṇāyai lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇābhyaḥ
Ablativelāṣayiṣyamāṇāyāḥ lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇābhyaḥ
Genitivelāṣayiṣyamāṇāyāḥ lāṣayiṣyamāṇayoḥ lāṣayiṣyamāṇānām
Locativelāṣayiṣyamāṇāyām lāṣayiṣyamāṇayoḥ lāṣayiṣyamāṇāsu

Adverb -lāṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria