Declension table of ?lāṣayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayiṣyamāṇā | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāḥ |
Vocative | lāṣayiṣyamāṇe | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāḥ |
Accusative | lāṣayiṣyamāṇām | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāḥ |
Instrumental | lāṣayiṣyamāṇayā | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇābhiḥ |
Dative | lāṣayiṣyamāṇāyai | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇābhyaḥ |
Ablative | lāṣayiṣyamāṇāyāḥ | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇābhyaḥ |
Genitive | lāṣayiṣyamāṇāyāḥ | lāṣayiṣyamāṇayoḥ | lāṣayiṣyamāṇānām |
Locative | lāṣayiṣyamāṇāyām | lāṣayiṣyamāṇayoḥ | lāṣayiṣyamāṇāsu |