Declension table of ?lāṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣitaḥ | lāṣitau | lāṣitāḥ |
Vocative | lāṣita | lāṣitau | lāṣitāḥ |
Accusative | lāṣitam | lāṣitau | lāṣitān |
Instrumental | lāṣitena | lāṣitābhyām | lāṣitaiḥ lāṣitebhiḥ |
Dative | lāṣitāya | lāṣitābhyām | lāṣitebhyaḥ |
Ablative | lāṣitāt | lāṣitābhyām | lāṣitebhyaḥ |
Genitive | lāṣitasya | lāṣitayoḥ | lāṣitānām |
Locative | lāṣite | lāṣitayoḥ | lāṣiteṣu |