Declension table of ?laṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaṣiṣyamāṇam laṣiṣyamāṇe laṣiṣyamāṇāni
Vocativelaṣiṣyamāṇa laṣiṣyamāṇe laṣiṣyamāṇāni
Accusativelaṣiṣyamāṇam laṣiṣyamāṇe laṣiṣyamāṇāni
Instrumentallaṣiṣyamāṇena laṣiṣyamāṇābhyām laṣiṣyamāṇaiḥ
Dativelaṣiṣyamāṇāya laṣiṣyamāṇābhyām laṣiṣyamāṇebhyaḥ
Ablativelaṣiṣyamāṇāt laṣiṣyamāṇābhyām laṣiṣyamāṇebhyaḥ
Genitivelaṣiṣyamāṇasya laṣiṣyamāṇayoḥ laṣiṣyamāṇānām
Locativelaṣiṣyamāṇe laṣiṣyamāṇayoḥ laṣiṣyamāṇeṣu

Compound laṣiṣyamāṇa -

Adverb -laṣiṣyamāṇam -laṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria