Declension table of ?lāṣayamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayamāṇaḥ | lāṣayamāṇau | lāṣayamāṇāḥ |
Vocative | lāṣayamāṇa | lāṣayamāṇau | lāṣayamāṇāḥ |
Accusative | lāṣayamāṇam | lāṣayamāṇau | lāṣayamāṇān |
Instrumental | lāṣayamāṇena | lāṣayamāṇābhyām | lāṣayamāṇaiḥ lāṣayamāṇebhiḥ |
Dative | lāṣayamāṇāya | lāṣayamāṇābhyām | lāṣayamāṇebhyaḥ |
Ablative | lāṣayamāṇāt | lāṣayamāṇābhyām | lāṣayamāṇebhyaḥ |
Genitive | lāṣayamāṇasya | lāṣayamāṇayoḥ | lāṣayamāṇānām |
Locative | lāṣayamāṇe | lāṣayamāṇayoḥ | lāṣayamāṇeṣu |