Declension table of ?lāṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣitam | lāṣite | lāṣitāni |
Vocative | lāṣita | lāṣite | lāṣitāni |
Accusative | lāṣitam | lāṣite | lāṣitāni |
Instrumental | lāṣitena | lāṣitābhyām | lāṣitaiḥ |
Dative | lāṣitāya | lāṣitābhyām | lāṣitebhyaḥ |
Ablative | lāṣitāt | lāṣitābhyām | lāṣitebhyaḥ |
Genitive | lāṣitasya | lāṣitayoḥ | lāṣitānām |
Locative | lāṣite | lāṣitayoḥ | lāṣiteṣu |