Declension table of ?lāṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣitavatī | lāṣitavatyau | lāṣitavatyaḥ |
Vocative | lāṣitavati | lāṣitavatyau | lāṣitavatyaḥ |
Accusative | lāṣitavatīm | lāṣitavatyau | lāṣitavatīḥ |
Instrumental | lāṣitavatyā | lāṣitavatībhyām | lāṣitavatībhiḥ |
Dative | lāṣitavatyai | lāṣitavatībhyām | lāṣitavatībhyaḥ |
Ablative | lāṣitavatyāḥ | lāṣitavatībhyām | lāṣitavatībhyaḥ |
Genitive | lāṣitavatyāḥ | lāṣitavatyoḥ | lāṣitavatīnām |
Locative | lāṣitavatyām | lāṣitavatyoḥ | lāṣitavatīṣu |