Declension table of ?laṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṣiṣyamāṇaḥ | laṣiṣyamāṇau | laṣiṣyamāṇāḥ |
Vocative | laṣiṣyamāṇa | laṣiṣyamāṇau | laṣiṣyamāṇāḥ |
Accusative | laṣiṣyamāṇam | laṣiṣyamāṇau | laṣiṣyamāṇān |
Instrumental | laṣiṣyamāṇena | laṣiṣyamāṇābhyām | laṣiṣyamāṇaiḥ laṣiṣyamāṇebhiḥ |
Dative | laṣiṣyamāṇāya | laṣiṣyamāṇābhyām | laṣiṣyamāṇebhyaḥ |
Ablative | laṣiṣyamāṇāt | laṣiṣyamāṇābhyām | laṣiṣyamāṇebhyaḥ |
Genitive | laṣiṣyamāṇasya | laṣiṣyamāṇayoḥ | laṣiṣyamāṇānām |
Locative | laṣiṣyamāṇe | laṣiṣyamāṇayoḥ | laṣiṣyamāṇeṣu |