Declension table of ?lāṣayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayiṣyamāṇam | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāni |
Vocative | lāṣayiṣyamāṇa | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāni |
Accusative | lāṣayiṣyamāṇam | lāṣayiṣyamāṇe | lāṣayiṣyamāṇāni |
Instrumental | lāṣayiṣyamāṇena | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇaiḥ |
Dative | lāṣayiṣyamāṇāya | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇebhyaḥ |
Ablative | lāṣayiṣyamāṇāt | lāṣayiṣyamāṇābhyām | lāṣayiṣyamāṇebhyaḥ |
Genitive | lāṣayiṣyamāṇasya | lāṣayiṣyamāṇayoḥ | lāṣayiṣyamāṇānām |
Locative | lāṣayiṣyamāṇe | lāṣayiṣyamāṇayoḥ | lāṣayiṣyamāṇeṣu |