Declension table of ?lilaṣiṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lilaṣiṣitavān | lilaṣiṣitavantau | lilaṣiṣitavantaḥ |
Vocative | lilaṣiṣitavan | lilaṣiṣitavantau | lilaṣiṣitavantaḥ |
Accusative | lilaṣiṣitavantam | lilaṣiṣitavantau | lilaṣiṣitavataḥ |
Instrumental | lilaṣiṣitavatā | lilaṣiṣitavadbhyām | lilaṣiṣitavadbhiḥ |
Dative | lilaṣiṣitavate | lilaṣiṣitavadbhyām | lilaṣiṣitavadbhyaḥ |
Ablative | lilaṣiṣitavataḥ | lilaṣiṣitavadbhyām | lilaṣiṣitavadbhyaḥ |
Genitive | lilaṣiṣitavataḥ | lilaṣiṣitavatoḥ | lilaṣiṣitavatām |
Locative | lilaṣiṣitavati | lilaṣiṣitavatoḥ | lilaṣiṣitavatsu |