Declension table of ?lāṣitavat

Deva

NeuterSingularDualPlural
Nominativelāṣitavat lāṣitavantī lāṣitavatī lāṣitavanti
Vocativelāṣitavat lāṣitavantī lāṣitavatī lāṣitavanti
Accusativelāṣitavat lāṣitavantī lāṣitavatī lāṣitavanti
Instrumentallāṣitavatā lāṣitavadbhyām lāṣitavadbhiḥ
Dativelāṣitavate lāṣitavadbhyām lāṣitavadbhyaḥ
Ablativelāṣitavataḥ lāṣitavadbhyām lāṣitavadbhyaḥ
Genitivelāṣitavataḥ lāṣitavatoḥ lāṣitavatām
Locativelāṣitavati lāṣitavatoḥ lāṣitavatsu

Adverb -lāṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria