Declension table of ?lilaṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lilaṣiṣyamāṇam | lilaṣiṣyamāṇe | lilaṣiṣyamāṇāni |
Vocative | lilaṣiṣyamāṇa | lilaṣiṣyamāṇe | lilaṣiṣyamāṇāni |
Accusative | lilaṣiṣyamāṇam | lilaṣiṣyamāṇe | lilaṣiṣyamāṇāni |
Instrumental | lilaṣiṣyamāṇena | lilaṣiṣyamāṇābhyām | lilaṣiṣyamāṇaiḥ |
Dative | lilaṣiṣyamāṇāya | lilaṣiṣyamāṇābhyām | lilaṣiṣyamāṇebhyaḥ |
Ablative | lilaṣiṣyamāṇāt | lilaṣiṣyamāṇābhyām | lilaṣiṣyamāṇebhyaḥ |
Genitive | lilaṣiṣyamāṇasya | lilaṣiṣyamāṇayoḥ | lilaṣiṣyamāṇānām |
Locative | lilaṣiṣyamāṇe | lilaṣiṣyamāṇayoḥ | lilaṣiṣyamāṇeṣu |