Declension table of ?lāṣayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayan | lāṣayantau | lāṣayantaḥ |
Vocative | lāṣayan | lāṣayantau | lāṣayantaḥ |
Accusative | lāṣayantam | lāṣayantau | lāṣayataḥ |
Instrumental | lāṣayatā | lāṣayadbhyām | lāṣayadbhiḥ |
Dative | lāṣayate | lāṣayadbhyām | lāṣayadbhyaḥ |
Ablative | lāṣayataḥ | lāṣayadbhyām | lāṣayadbhyaḥ |
Genitive | lāṣayataḥ | lāṣayatoḥ | lāṣayatām |
Locative | lāṣayati | lāṣayatoḥ | lāṣayatsu |