Declension table of ?laṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṣitavān | laṣitavantau | laṣitavantaḥ |
Vocative | laṣitavan | laṣitavantau | laṣitavantaḥ |
Accusative | laṣitavantam | laṣitavantau | laṣitavataḥ |
Instrumental | laṣitavatā | laṣitavadbhyām | laṣitavadbhiḥ |
Dative | laṣitavate | laṣitavadbhyām | laṣitavadbhyaḥ |
Ablative | laṣitavataḥ | laṣitavadbhyām | laṣitavadbhyaḥ |
Genitive | laṣitavataḥ | laṣitavatoḥ | laṣitavatām |
Locative | laṣitavati | laṣitavatoḥ | laṣitavatsu |