Declension table of ?laṣitavat

Deva

MasculineSingularDualPlural
Nominativelaṣitavān laṣitavantau laṣitavantaḥ
Vocativelaṣitavan laṣitavantau laṣitavantaḥ
Accusativelaṣitavantam laṣitavantau laṣitavataḥ
Instrumentallaṣitavatā laṣitavadbhyām laṣitavadbhiḥ
Dativelaṣitavate laṣitavadbhyām laṣitavadbhyaḥ
Ablativelaṣitavataḥ laṣitavadbhyām laṣitavadbhyaḥ
Genitivelaṣitavataḥ laṣitavatoḥ laṣitavatām
Locativelaṣitavati laṣitavatoḥ laṣitavatsu

Compound laṣitavat -

Adverb -laṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria