Declension table of ?lilaṣiṣya

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣyam lilaṣiṣye lilaṣiṣyāṇi
Vocativelilaṣiṣya lilaṣiṣye lilaṣiṣyāṇi
Accusativelilaṣiṣyam lilaṣiṣye lilaṣiṣyāṇi
Instrumentallilaṣiṣyeṇa lilaṣiṣyābhyām lilaṣiṣyaiḥ
Dativelilaṣiṣyāya lilaṣiṣyābhyām lilaṣiṣyebhyaḥ
Ablativelilaṣiṣyāt lilaṣiṣyābhyām lilaṣiṣyebhyaḥ
Genitivelilaṣiṣyasya lilaṣiṣyayoḥ lilaṣiṣyāṇām
Locativelilaṣiṣye lilaṣiṣyayoḥ lilaṣiṣyeṣu

Compound lilaṣiṣya -

Adverb -lilaṣiṣyam -lilaṣiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria