Declension table of ?lilaṣiṣitavya

Deva

NeuterSingularDualPlural
Nominativelilaṣiṣitavyam lilaṣiṣitavye lilaṣiṣitavyāni
Vocativelilaṣiṣitavya lilaṣiṣitavye lilaṣiṣitavyāni
Accusativelilaṣiṣitavyam lilaṣiṣitavye lilaṣiṣitavyāni
Instrumentallilaṣiṣitavyena lilaṣiṣitavyābhyām lilaṣiṣitavyaiḥ
Dativelilaṣiṣitavyāya lilaṣiṣitavyābhyām lilaṣiṣitavyebhyaḥ
Ablativelilaṣiṣitavyāt lilaṣiṣitavyābhyām lilaṣiṣitavyebhyaḥ
Genitivelilaṣiṣitavyasya lilaṣiṣitavyayoḥ lilaṣiṣitavyānām
Locativelilaṣiṣitavye lilaṣiṣitavyayoḥ lilaṣiṣitavyeṣu

Compound lilaṣiṣitavya -

Adverb -lilaṣiṣitavyam -lilaṣiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria