Declension table of ?laṣitavat

Deva

NeuterSingularDualPlural
Nominativelaṣitavat laṣitavantī laṣitavatī laṣitavanti
Vocativelaṣitavat laṣitavantī laṣitavatī laṣitavanti
Accusativelaṣitavat laṣitavantī laṣitavatī laṣitavanti
Instrumentallaṣitavatā laṣitavadbhyām laṣitavadbhiḥ
Dativelaṣitavate laṣitavadbhyām laṣitavadbhyaḥ
Ablativelaṣitavataḥ laṣitavadbhyām laṣitavadbhyaḥ
Genitivelaṣitavataḥ laṣitavatoḥ laṣitavatām
Locativelaṣitavati laṣitavatoḥ laṣitavatsu

Adverb -laṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria