Declension table of ?laṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṣitavat | laṣitavantī laṣitavatī | laṣitavanti |
Vocative | laṣitavat | laṣitavantī laṣitavatī | laṣitavanti |
Accusative | laṣitavat | laṣitavantī laṣitavatī | laṣitavanti |
Instrumental | laṣitavatā | laṣitavadbhyām | laṣitavadbhiḥ |
Dative | laṣitavate | laṣitavadbhyām | laṣitavadbhyaḥ |
Ablative | laṣitavataḥ | laṣitavadbhyām | laṣitavadbhyaḥ |
Genitive | laṣitavataḥ | laṣitavatoḥ | laṣitavatām |
Locative | laṣitavati | laṣitavatoḥ | laṣitavatsu |