Declension table of ?laṣitavatī

Deva

FeminineSingularDualPlural
Nominativelaṣitavatī laṣitavatyau laṣitavatyaḥ
Vocativelaṣitavati laṣitavatyau laṣitavatyaḥ
Accusativelaṣitavatīm laṣitavatyau laṣitavatīḥ
Instrumentallaṣitavatyā laṣitavatībhyām laṣitavatībhiḥ
Dativelaṣitavatyai laṣitavatībhyām laṣitavatībhyaḥ
Ablativelaṣitavatyāḥ laṣitavatībhyām laṣitavatībhyaḥ
Genitivelaṣitavatyāḥ laṣitavatyoḥ laṣitavatīnām
Locativelaṣitavatyām laṣitavatyoḥ laṣitavatīṣu

Compound laṣitavati - laṣitavatī -

Adverb -laṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria