Declension table of ?laṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṣitavatī | laṣitavatyau | laṣitavatyaḥ |
Vocative | laṣitavati | laṣitavatyau | laṣitavatyaḥ |
Accusative | laṣitavatīm | laṣitavatyau | laṣitavatīḥ |
Instrumental | laṣitavatyā | laṣitavatībhyām | laṣitavatībhiḥ |
Dative | laṣitavatyai | laṣitavatībhyām | laṣitavatībhyaḥ |
Ablative | laṣitavatyāḥ | laṣitavatībhyām | laṣitavatībhyaḥ |
Genitive | laṣitavatyāḥ | laṣitavatyoḥ | laṣitavatīnām |
Locative | laṣitavatyām | laṣitavatyoḥ | laṣitavatīṣu |