Declension table of ?lāṣayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāṣayamāṇam | lāṣayamāṇe | lāṣayamāṇāni |
Vocative | lāṣayamāṇa | lāṣayamāṇe | lāṣayamāṇāni |
Accusative | lāṣayamāṇam | lāṣayamāṇe | lāṣayamāṇāni |
Instrumental | lāṣayamāṇena | lāṣayamāṇābhyām | lāṣayamāṇaiḥ |
Dative | lāṣayamāṇāya | lāṣayamāṇābhyām | lāṣayamāṇebhyaḥ |
Ablative | lāṣayamāṇāt | lāṣayamāṇābhyām | lāṣayamāṇebhyaḥ |
Genitive | lāṣayamāṇasya | lāṣayamāṇayoḥ | lāṣayamāṇānām |
Locative | lāṣayamāṇe | lāṣayamāṇayoḥ | lāṣayamāṇeṣu |