Declension table of ?lāṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativelāṣayamāṇam lāṣayamāṇe lāṣayamāṇāni
Vocativelāṣayamāṇa lāṣayamāṇe lāṣayamāṇāni
Accusativelāṣayamāṇam lāṣayamāṇe lāṣayamāṇāni
Instrumentallāṣayamāṇena lāṣayamāṇābhyām lāṣayamāṇaiḥ
Dativelāṣayamāṇāya lāṣayamāṇābhyām lāṣayamāṇebhyaḥ
Ablativelāṣayamāṇāt lāṣayamāṇābhyām lāṣayamāṇebhyaḥ
Genitivelāṣayamāṇasya lāṣayamāṇayoḥ lāṣayamāṇānām
Locativelāṣayamāṇe lāṣayamāṇayoḥ lāṣayamāṇeṣu

Compound lāṣayamāṇa -

Adverb -lāṣayamāṇam -lāṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria