Declension table of ?laṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaṣyamāṇam laṣyamāṇe laṣyamāṇāni
Vocativelaṣyamāṇa laṣyamāṇe laṣyamāṇāni
Accusativelaṣyamāṇam laṣyamāṇe laṣyamāṇāni
Instrumentallaṣyamāṇena laṣyamāṇābhyām laṣyamāṇaiḥ
Dativelaṣyamāṇāya laṣyamāṇābhyām laṣyamāṇebhyaḥ
Ablativelaṣyamāṇāt laṣyamāṇābhyām laṣyamāṇebhyaḥ
Genitivelaṣyamāṇasya laṣyamāṇayoḥ laṣyamāṇānām
Locativelaṣyamāṇe laṣyamāṇayoḥ laṣyamāṇeṣu

Compound laṣyamāṇa -

Adverb -laṣyamāṇam -laṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria