Declension table of ?lilaṣiṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lilaṣiṣitavatī | lilaṣiṣitavatyau | lilaṣiṣitavatyaḥ |
Vocative | lilaṣiṣitavati | lilaṣiṣitavatyau | lilaṣiṣitavatyaḥ |
Accusative | lilaṣiṣitavatīm | lilaṣiṣitavatyau | lilaṣiṣitavatīḥ |
Instrumental | lilaṣiṣitavatyā | lilaṣiṣitavatībhyām | lilaṣiṣitavatībhiḥ |
Dative | lilaṣiṣitavatyai | lilaṣiṣitavatībhyām | lilaṣiṣitavatībhyaḥ |
Ablative | lilaṣiṣitavatyāḥ | lilaṣiṣitavatībhyām | lilaṣiṣitavatībhyaḥ |
Genitive | lilaṣiṣitavatyāḥ | lilaṣiṣitavatyoḥ | lilaṣiṣitavatīnām |
Locative | lilaṣiṣitavatyām | lilaṣiṣitavatyoḥ | lilaṣiṣitavatīṣu |