Declension table of ?lilaṣiṣya

Deva

MasculineSingularDualPlural
Nominativelilaṣiṣyaḥ lilaṣiṣyau lilaṣiṣyāḥ
Vocativelilaṣiṣya lilaṣiṣyau lilaṣiṣyāḥ
Accusativelilaṣiṣyam lilaṣiṣyau lilaṣiṣyān
Instrumentallilaṣiṣyeṇa lilaṣiṣyābhyām lilaṣiṣyaiḥ lilaṣiṣyebhiḥ
Dativelilaṣiṣyāya lilaṣiṣyābhyām lilaṣiṣyebhyaḥ
Ablativelilaṣiṣyāt lilaṣiṣyābhyām lilaṣiṣyebhyaḥ
Genitivelilaṣiṣyasya lilaṣiṣyayoḥ lilaṣiṣyāṇām
Locativelilaṣiṣye lilaṣiṣyayoḥ lilaṣiṣyeṣu

Compound lilaṣiṣya -

Adverb -lilaṣiṣyam -lilaṣiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria