Declension table of ?lilaṣiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativelilaṣiṣaṇīyā lilaṣiṣaṇīye lilaṣiṣaṇīyāḥ
Vocativelilaṣiṣaṇīye lilaṣiṣaṇīye lilaṣiṣaṇīyāḥ
Accusativelilaṣiṣaṇīyām lilaṣiṣaṇīye lilaṣiṣaṇīyāḥ
Instrumentallilaṣiṣaṇīyayā lilaṣiṣaṇīyābhyām lilaṣiṣaṇīyābhiḥ
Dativelilaṣiṣaṇīyāyai lilaṣiṣaṇīyābhyām lilaṣiṣaṇīyābhyaḥ
Ablativelilaṣiṣaṇīyāyāḥ lilaṣiṣaṇīyābhyām lilaṣiṣaṇīyābhyaḥ
Genitivelilaṣiṣaṇīyāyāḥ lilaṣiṣaṇīyayoḥ lilaṣiṣaṇīyānām
Locativelilaṣiṣaṇīyāyām lilaṣiṣaṇīyayoḥ lilaṣiṣaṇīyāsu

Adverb -lilaṣiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria