Declension table of ?laṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṣiṣyantī laṣiṣyantyau laṣiṣyantyaḥ
Vocativelaṣiṣyanti laṣiṣyantyau laṣiṣyantyaḥ
Accusativelaṣiṣyantīm laṣiṣyantyau laṣiṣyantīḥ
Instrumentallaṣiṣyantyā laṣiṣyantībhyām laṣiṣyantībhiḥ
Dativelaṣiṣyantyai laṣiṣyantībhyām laṣiṣyantībhyaḥ
Ablativelaṣiṣyantyāḥ laṣiṣyantībhyām laṣiṣyantībhyaḥ
Genitivelaṣiṣyantyāḥ laṣiṣyantyoḥ laṣiṣyantīnām
Locativelaṣiṣyantyām laṣiṣyantyoḥ laṣiṣyantīṣu

Compound laṣiṣyanti - laṣiṣyantī -

Adverb -laṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria